॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Category: Mantra › Ashray Diksha Mantra

Showing 1-1 of 1

19

आश्रयदीक्षामन्त्रश्चैवंविधः

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥१९॥

આશ્રયદીક્ષામન્ત્રશ્ચૈવંવિધઃ

ધન્યોઽસ્મિ પૂર્ણકામોઽસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાઽઽશ્રયાત્ ॥૧૯॥

Āshraya-dīkṣhā-mantrash-chaivam vidhaha:

Dhanyo’smi pūrṇakāmo’smi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇā’shrayāt ॥19॥

આશ્રયદીક્ષા મંત્ર આ પ્રમાણે છે:

ધન્યોસ્મિ પૂર્ણકામોસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાશ્રયાત્॥ (૧૯)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: અક્ષરબ્રહ્મ ગુરુના યોગે સ્વામિનારાયણ ભગવાનનો આશરો કરવાથી હું ધન્ય છું, પૂર્ણકામ છું, નિષ્પાપ, નિર્ભય અને સુખી છું.

Āshraya-dīkṣhā mantra ā pramāṇe chhe:

Dhanyosmi pūrṇakāmosmi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇ-āshrayāt ॥ (19)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: Akṣharbrahma gurunā yoge Swāminārāyaṇ Bhagwānno āsharo karavāthī hu dhanya chhu, pūrṇakām chhu, niṣhpāp, nirbhay ane sukhī chhu.

The Ashray Diksha Mantra is as follows:

Dhanyo’smi purna-kāmo’smi

nishpāpo nirbhayah sukhi;

Akshara-guru-yogena

Swaminārāyan-āshrayat.4 (19)

4. This mantra should be recited as written. The meaning of this mantra is as follows: “Having taken refuge in Swaminarayan Bhagwan through the association of the Aksharbrahman guru, I am blessed, I am fulfilled, I am without sins, I am fearless and I am blissful.”

आश्रयदीक्षामंत्र इस प्रकार है:

धन्योस्मि पूर्णकामोस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाश्रयात् ॥ (१९)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: अक्षरब्रह्म गुरु के योग से भगवान श्रीस्वामिनारायण का आश्रय करने से मैं धन्य हूँ, पूर्णकाम हूँ, निष्पाप, निर्भय और सुखी हूँ।

आश्रयदीक्षामंत्र या प्रमाणे आहे:

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥1 (19)

1मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, अक्षरब्रह्म गुरूंच्या योगाने स्वामिनारायण भगवंतांचा आश्रय घेतल्याने मी धन्य आहे, पूर्णकाम आहे, निष्पाप, निर्भय आणि सुखी आहे.

ਆਸ਼੍ਰਯਦੀਕਸ਼ਾ-ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਧਨਯੋਸਮੀ ਪੂਰਣਕਾਮੋਸਮੀ ਨਿਸ਼ਪਾਪੋ ਨਿਰਭਯਹ ਸੁਖੀ। ਅਕਸ਼ਰਗੁਰੂਯੋਗੇਨ ਸਵਾਮਿਨਾਰਾਇਣ ਆਸ਼੍ਰ- ਯਾਤ॥1 (19)

1. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂ ਦੇ ਸੰਯੋਗ ਨਾਲ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਦਾ ਆਸਰਾ (ਸ਼ਰਣ) ਲੈਣ ’ਤੇ ਮੈਂ ਧੰਨ ਹਾਂ, ਪੂਰਨ-ਕਾਰਜ ਹਾਂ, ਪਾਪ ਰਹਿਤ, ਨਿਰਭੈਅ ਅਤੇ ਸੁਖੀ ਹਾਂ।

loop
CATEGORIES

Type: Keywords Exact phrase